bhairav kavach Fundamentals Explained

Wiki Article



न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥

बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥

न देयं पर शिष्येभ्यः कृपणेभ्यश्च शंकर।।

तस्मात्सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ॥ १७॥

विरचरन्त्यत्र कुत्रापि न विघ्नैः परिभूयते।

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु



भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

श्रीबटुकभैरवो देवता बं बीजं ह्रीं शक्तिः

देवेशि देहरक्षार्थ कारणं कथ्यतां ध्रुवम्।।

Your browser isn’t supported anymore. Update it to get the most effective YouTube get more info working experience and our most recent functions. Learn more

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

Report this wiki page